सुबन्तावली ?उत्कण्ठिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्कण्ठिष्यमाणा उत्कण्ठिष्यमाणे उत्कण्ठिष्यमाणाः
सम्बोधनम्उत्कण्ठिष्यमाणे उत्कण्ठिष्यमाणे उत्कण्ठिष्यमाणाः
द्वितीयाउत्कण्ठिष्यमाणाम् उत्कण्ठिष्यमाणे उत्कण्ठिष्यमाणाः
तृतीयाउत्कण्ठिष्यमाणया उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणाभिः
चतुर्थीउत्कण्ठिष्यमाणायै उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणाभ्यः
पञ्चमीउत्कण्ठिष्यमाणायाः उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणाभ्यः
षष्ठीउत्कण्ठिष्यमाणायाः उत्कण्ठिष्यमाणयोः उत्कण्ठिष्यमाणानाम्
सप्तमीउत्कण्ठिष्यमाणायाम् उत्कण्ठिष्यमाणयोः उत्कण्ठिष्यमाणासु

अव्यय ॰उत्कण्ठिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria