सुबन्तावली ?उत्कण्ठिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठिष्यमाणः उत्कण्ठिष्यमाणौ उत्कण्ठिष्यमाणाः
सम्बोधनम्उत्कण्ठिष्यमाण उत्कण्ठिष्यमाणौ उत्कण्ठिष्यमाणाः
द्वितीयाउत्कण्ठिष्यमाणम् उत्कण्ठिष्यमाणौ उत्कण्ठिष्यमाणान्
तृतीयाउत्कण्ठिष्यमाणेन उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणैः उत्कण्ठिष्यमाणेभिः
चतुर्थीउत्कण्ठिष्यमाणाय उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणेभ्यः
पञ्चमीउत्कण्ठिष्यमाणात् उत्कण्ठिष्यमाणाभ्याम् उत्कण्ठिष्यमाणेभ्यः
षष्ठीउत्कण्ठिष्यमाणस्य उत्कण्ठिष्यमाणयोः उत्कण्ठिष्यमाणानाम्
सप्तमीउत्कण्ठिष्यमाणे उत्कण्ठिष्यमाणयोः उत्कण्ठिष्यमाणेषु

समास उत्कण्ठिष्यमाण

अव्यय ॰उत्कण्ठिष्यमाणम् ॰उत्कण्ठिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria