सुबन्तावली ?उत्कण्ठयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाउत्कण्ठयितव्या उत्कण्ठयितव्ये उत्कण्ठयितव्याः
सम्बोधनम्उत्कण्ठयितव्ये उत्कण्ठयितव्ये उत्कण्ठयितव्याः
द्वितीयाउत्कण्ठयितव्याम् उत्कण्ठयितव्ये उत्कण्ठयितव्याः
तृतीयाउत्कण्ठयितव्यया उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्याभिः
चतुर्थीउत्कण्ठयितव्यायै उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्याभ्यः
पञ्चमीउत्कण्ठयितव्यायाः उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्याभ्यः
षष्ठीउत्कण्ठयितव्यायाः उत्कण्ठयितव्ययोः उत्कण्ठयितव्यानाम्
सप्तमीउत्कण्ठयितव्यायाम् उत्कण्ठयितव्ययोः उत्कण्ठयितव्यासु

अव्यय ॰उत्कण्ठयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria