सुबन्तावली ?उत्कण्ठयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठयितव्यः उत्कण्ठयितव्यौ उत्कण्ठयितव्याः
सम्बोधनम्उत्कण्ठयितव्य उत्कण्ठयितव्यौ उत्कण्ठयितव्याः
द्वितीयाउत्कण्ठयितव्यम् उत्कण्ठयितव्यौ उत्कण्ठयितव्यान्
तृतीयाउत्कण्ठयितव्येन उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्यैः उत्कण्ठयितव्येभिः
चतुर्थीउत्कण्ठयितव्याय उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्येभ्यः
पञ्चमीउत्कण्ठयितव्यात् उत्कण्ठयितव्याभ्याम् उत्कण्ठयितव्येभ्यः
षष्ठीउत्कण्ठयितव्यस्य उत्कण्ठयितव्ययोः उत्कण्ठयितव्यानाम्
सप्तमीउत्कण्ठयितव्ये उत्कण्ठयितव्ययोः उत्कण्ठयितव्येषु

समास उत्कण्ठयितव्य

अव्यय ॰उत्कण्ठयितव्यम् ॰उत्कण्ठयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria