सुबन्तावली ?उत्कण्ठयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठयिष्यन् उत्कण्ठयिष्यन्तौ उत्कण्ठयिष्यन्तः
सम्बोधनम्उत्कण्ठयिष्यन् उत्कण्ठयिष्यन्तौ उत्कण्ठयिष्यन्तः
द्वितीयाउत्कण्ठयिष्यन्तम् उत्कण्ठयिष्यन्तौ उत्कण्ठयिष्यतः
तृतीयाउत्कण्ठयिष्यता उत्कण्ठयिष्यद्भ्याम् उत्कण्ठयिष्यद्भिः
चतुर्थीउत्कण्ठयिष्यते उत्कण्ठयिष्यद्भ्याम् उत्कण्ठयिष्यद्भ्यः
पञ्चमीउत्कण्ठयिष्यतः उत्कण्ठयिष्यद्भ्याम् उत्कण्ठयिष्यद्भ्यः
षष्ठीउत्कण्ठयिष्यतः उत्कण्ठयिष्यतोः उत्कण्ठयिष्यताम्
सप्तमीउत्कण्ठयिष्यति उत्कण्ठयिष्यतोः उत्कण्ठयिष्यत्सु

समास उत्कण्ठयिष्यत्

अव्यय ॰उत्कण्ठयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria