सुबन्तावली ?उत्कण्ठयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाउत्कण्ठयिष्यमाणा उत्कण्ठयिष्यमाणे उत्कण्ठयिष्यमाणाः
सम्बोधनम्उत्कण्ठयिष्यमाणे उत्कण्ठयिष्यमाणे उत्कण्ठयिष्यमाणाः
द्वितीयाउत्कण्ठयिष्यमाणाम् उत्कण्ठयिष्यमाणे उत्कण्ठयिष्यमाणाः
तृतीयाउत्कण्ठयिष्यमाणया उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणाभिः
चतुर्थीउत्कण्ठयिष्यमाणायै उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणाभ्यः
पञ्चमीउत्कण्ठयिष्यमाणायाः उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणाभ्यः
षष्ठीउत्कण्ठयिष्यमाणायाः उत्कण्ठयिष्यमाणयोः उत्कण्ठयिष्यमाणानाम्
सप्तमीउत्कण्ठयिष्यमाणायाम् उत्कण्ठयिष्यमाणयोः उत्कण्ठयिष्यमाणासु

अव्यय ॰उत्कण्ठयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria