सुबन्तावली ?उत्कण्ठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउत्कण्ठयिष्यमाणः उत्कण्ठयिष्यमाणौ उत्कण्ठयिष्यमाणाः
सम्बोधनम्उत्कण्ठयिष्यमाण उत्कण्ठयिष्यमाणौ उत्कण्ठयिष्यमाणाः
द्वितीयाउत्कण्ठयिष्यमाणम् उत्कण्ठयिष्यमाणौ उत्कण्ठयिष्यमाणान्
तृतीयाउत्कण्ठयिष्यमाणेन उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणैः उत्कण्ठयिष्यमाणेभिः
चतुर्थीउत्कण्ठयिष्यमाणाय उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणेभ्यः
पञ्चमीउत्कण्ठयिष्यमाणात् उत्कण्ठयिष्यमाणाभ्याम् उत्कण्ठयिष्यमाणेभ्यः
षष्ठीउत्कण्ठयिष्यमाणस्य उत्कण्ठयिष्यमाणयोः उत्कण्ठयिष्यमाणानाम्
सप्तमीउत्कण्ठयिष्यमाणे उत्कण्ठयिष्यमाणयोः उत्कण्ठयिष्यमाणेषु

समास उत्कण्ठयिष्यमाण

अव्यय ॰उत्कण्ठयिष्यमाणम् ॰उत्कण्ठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria