सुबन्तावली ?उरुबिल्वाकल्प

Roma

पुमान्एकद्विबहु
प्रथमाउरुबिल्वाकल्पः उरुबिल्वाकल्पौ उरुबिल्वाकल्पाः
सम्बोधनम्उरुबिल्वाकल्प उरुबिल्वाकल्पौ उरुबिल्वाकल्पाः
द्वितीयाउरुबिल्वाकल्पम् उरुबिल्वाकल्पौ उरुबिल्वाकल्पान्
तृतीयाउरुबिल्वाकल्पेन उरुबिल्वाकल्पाभ्याम् उरुबिल्वाकल्पैः उरुबिल्वाकल्पेभिः
चतुर्थीउरुबिल्वाकल्पाय उरुबिल्वाकल्पाभ्याम् उरुबिल्वाकल्पेभ्यः
पञ्चमीउरुबिल्वाकल्पात् उरुबिल्वाकल्पाभ्याम् उरुबिल्वाकल्पेभ्यः
षष्ठीउरुबिल्वाकल्पस्य उरुबिल्वाकल्पयोः उरुबिल्वाकल्पानाम्
सप्तमीउरुबिल्वाकल्पे उरुबिल्वाकल्पयोः उरुबिल्वाकल्पेषु

समास उरुबिल्वाकल्प

अव्यय ॰उरुबिल्वाकल्पम् ॰उरुबिल्वाकल्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria