Declension table of ?uruṣyat

Deva

MasculineSingularDualPlural
Nominativeuruṣyan uruṣyantau uruṣyantaḥ
Vocativeuruṣyan uruṣyantau uruṣyantaḥ
Accusativeuruṣyantam uruṣyantau uruṣyataḥ
Instrumentaluruṣyatā uruṣyadbhyām uruṣyadbhiḥ
Dativeuruṣyate uruṣyadbhyām uruṣyadbhyaḥ
Ablativeuruṣyataḥ uruṣyadbhyām uruṣyadbhyaḥ
Genitiveuruṣyataḥ uruṣyatoḥ uruṣyatām
Locativeuruṣyati uruṣyatoḥ uruṣyatsu

Compound uruṣyat -

Adverb -uruṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria