Declension table of ?uruṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeuruṣyamāṇā uruṣyamāṇe uruṣyamāṇāḥ
Vocativeuruṣyamāṇe uruṣyamāṇe uruṣyamāṇāḥ
Accusativeuruṣyamāṇām uruṣyamāṇe uruṣyamāṇāḥ
Instrumentaluruṣyamāṇayā uruṣyamāṇābhyām uruṣyamāṇābhiḥ
Dativeuruṣyamāṇāyai uruṣyamāṇābhyām uruṣyamāṇābhyaḥ
Ablativeuruṣyamāṇāyāḥ uruṣyamāṇābhyām uruṣyamāṇābhyaḥ
Genitiveuruṣyamāṇāyāḥ uruṣyamāṇayoḥ uruṣyamāṇānām
Locativeuruṣyamāṇāyām uruṣyamāṇayoḥ uruṣyamāṇāsu

Adverb -uruṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria