Declension table of ?uruṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeuruṣyamāṇam uruṣyamāṇe uruṣyamāṇāni
Vocativeuruṣyamāṇa uruṣyamāṇe uruṣyamāṇāni
Accusativeuruṣyamāṇam uruṣyamāṇe uruṣyamāṇāni
Instrumentaluruṣyamāṇena uruṣyamāṇābhyām uruṣyamāṇaiḥ
Dativeuruṣyamāṇāya uruṣyamāṇābhyām uruṣyamāṇebhyaḥ
Ablativeuruṣyamāṇāt uruṣyamāṇābhyām uruṣyamāṇebhyaḥ
Genitiveuruṣyamāṇasya uruṣyamāṇayoḥ uruṣyamāṇānām
Locativeuruṣyamāṇe uruṣyamāṇayoḥ uruṣyamāṇeṣu

Compound uruṣyamāṇa -

Adverb -uruṣyamāṇam -uruṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria