Declension table of uruṣṭavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uruṣṭavatī | uruṣṭavatyau | uruṣṭavatyaḥ |
Vocative | uruṣṭavati | uruṣṭavatyau | uruṣṭavatyaḥ |
Accusative | uruṣṭavatīm | uruṣṭavatyau | uruṣṭavatīḥ |
Instrumental | uruṣṭavatyā | uruṣṭavatībhyām | uruṣṭavatībhiḥ |
Dative | uruṣṭavatyai | uruṣṭavatībhyām | uruṣṭavatībhyaḥ |
Ablative | uruṣṭavatyāḥ | uruṣṭavatībhyām | uruṣṭavatībhyaḥ |
Genitive | uruṣṭavatyāḥ | uruṣṭavatyoḥ | uruṣṭavatīnām |
Locative | uruṣṭavatyām | uruṣṭavatyoḥ | uruṣṭavatīṣu |