Declension table of ?uruṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeuruṣṭavatī uruṣṭavatyau uruṣṭavatyaḥ
Vocativeuruṣṭavati uruṣṭavatyau uruṣṭavatyaḥ
Accusativeuruṣṭavatīm uruṣṭavatyau uruṣṭavatīḥ
Instrumentaluruṣṭavatyā uruṣṭavatībhyām uruṣṭavatībhiḥ
Dativeuruṣṭavatyai uruṣṭavatībhyām uruṣṭavatībhyaḥ
Ablativeuruṣṭavatyāḥ uruṣṭavatībhyām uruṣṭavatībhyaḥ
Genitiveuruṣṭavatyāḥ uruṣṭavatyoḥ uruṣṭavatīnām
Locativeuruṣṭavatyām uruṣṭavatyoḥ uruṣṭavatīṣu

Compound uruṣṭavati - uruṣṭavatī -

Adverb -uruṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria