Declension table of uruṣṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uruṣṭavat | uruṣṭavantī uruṣṭavatī | uruṣṭavanti |
Vocative | uruṣṭavat | uruṣṭavantī uruṣṭavatī | uruṣṭavanti |
Accusative | uruṣṭavat | uruṣṭavantī uruṣṭavatī | uruṣṭavanti |
Instrumental | uruṣṭavatā | uruṣṭavadbhyām | uruṣṭavadbhiḥ |
Dative | uruṣṭavate | uruṣṭavadbhyām | uruṣṭavadbhyaḥ |
Ablative | uruṣṭavataḥ | uruṣṭavadbhyām | uruṣṭavadbhyaḥ |
Genitive | uruṣṭavataḥ | uruṣṭavatoḥ | uruṣṭavatām |
Locative | uruṣṭavati | uruṣṭavatoḥ | uruṣṭavatsu |