Declension table of ?uruṣṭavat

Deva

MasculineSingularDualPlural
Nominativeuruṣṭavān uruṣṭavantau uruṣṭavantaḥ
Vocativeuruṣṭavan uruṣṭavantau uruṣṭavantaḥ
Accusativeuruṣṭavantam uruṣṭavantau uruṣṭavataḥ
Instrumentaluruṣṭavatā uruṣṭavadbhyām uruṣṭavadbhiḥ
Dativeuruṣṭavate uruṣṭavadbhyām uruṣṭavadbhyaḥ
Ablativeuruṣṭavataḥ uruṣṭavadbhyām uruṣṭavadbhyaḥ
Genitiveuruṣṭavataḥ uruṣṭavatoḥ uruṣṭavatām
Locativeuruṣṭavati uruṣṭavatoḥ uruṣṭavatsu

Compound uruṣṭavat -

Adverb -uruṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria