Declension table of ?uruṣṭa

Deva

NeuterSingularDualPlural
Nominativeuruṣṭam uruṣṭe uruṣṭāni
Vocativeuruṣṭa uruṣṭe uruṣṭāni
Accusativeuruṣṭam uruṣṭe uruṣṭāni
Instrumentaluruṣṭena uruṣṭābhyām uruṣṭaiḥ
Dativeuruṣṭāya uruṣṭābhyām uruṣṭebhyaḥ
Ablativeuruṣṭāt uruṣṭābhyām uruṣṭebhyaḥ
Genitiveuruṣṭasya uruṣṭayoḥ uruṣṭānām
Locativeuruṣṭe uruṣṭayoḥ uruṣṭeṣu

Compound uruṣṭa -

Adverb -uruṣṭam -uruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria