Declension table of ?uruṣṭa

Deva

MasculineSingularDualPlural
Nominativeuruṣṭaḥ uruṣṭau uruṣṭāḥ
Vocativeuruṣṭa uruṣṭau uruṣṭāḥ
Accusativeuruṣṭam uruṣṭau uruṣṭān
Instrumentaluruṣṭena uruṣṭābhyām uruṣṭaiḥ uruṣṭebhiḥ
Dativeuruṣṭāya uruṣṭābhyām uruṣṭebhyaḥ
Ablativeuruṣṭāt uruṣṭābhyām uruṣṭebhyaḥ
Genitiveuruṣṭasya uruṣṭayoḥ uruṣṭānām
Locativeuruṣṭe uruṣṭayoḥ uruṣṭeṣu

Compound uruṣṭa -

Adverb -uruṣṭam -uruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria