Declension table of ?uroṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeuroṣiṣyamāṇā uroṣiṣyamāṇe uroṣiṣyamāṇāḥ
Vocativeuroṣiṣyamāṇe uroṣiṣyamāṇe uroṣiṣyamāṇāḥ
Accusativeuroṣiṣyamāṇām uroṣiṣyamāṇe uroṣiṣyamāṇāḥ
Instrumentaluroṣiṣyamāṇayā uroṣiṣyamāṇābhyām uroṣiṣyamāṇābhiḥ
Dativeuroṣiṣyamāṇāyai uroṣiṣyamāṇābhyām uroṣiṣyamāṇābhyaḥ
Ablativeuroṣiṣyamāṇāyāḥ uroṣiṣyamāṇābhyām uroṣiṣyamāṇābhyaḥ
Genitiveuroṣiṣyamāṇāyāḥ uroṣiṣyamāṇayoḥ uroṣiṣyamāṇānām
Locativeuroṣiṣyamāṇāyām uroṣiṣyamāṇayoḥ uroṣiṣyamāṇāsu

Adverb -uroṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria