सुबन्तावली ?उरोषिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाउरोषिष्यमाणः उरोषिष्यमाणौ उरोषिष्यमाणाः
सम्बोधनम्उरोषिष्यमाण उरोषिष्यमाणौ उरोषिष्यमाणाः
द्वितीयाउरोषिष्यमाणम् उरोषिष्यमाणौ उरोषिष्यमाणान्
तृतीयाउरोषिष्यमाणेन उरोषिष्यमाणाभ्याम् उरोषिष्यमाणैः उरोषिष्यमाणेभिः
चतुर्थीउरोषिष्यमाणाय उरोषिष्यमाणाभ्याम् उरोषिष्यमाणेभ्यः
पञ्चमीउरोषिष्यमाणात् उरोषिष्यमाणाभ्याम् उरोषिष्यमाणेभ्यः
षष्ठीउरोषिष्यमाणस्य उरोषिष्यमाणयोः उरोषिष्यमाणानाम्
सप्तमीउरोषिष्यमाणे उरोषिष्यमाणयोः उरोषिष्यमाणेषु

समास उरोषिष्यमाण

अव्यय ॰उरोषिष्यमाणम् ॰उरोषिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria