सुबन्तावली ?उरणाख्यक

Roma

पुमान्एकद्विबहु
प्रथमाउरणाख्यकः उरणाख्यकौ उरणाख्यकाः
सम्बोधनम्उरणाख्यक उरणाख्यकौ उरणाख्यकाः
द्वितीयाउरणाख्यकम् उरणाख्यकौ उरणाख्यकान्
तृतीयाउरणाख्यकेन उरणाख्यकाभ्याम् उरणाख्यकैः उरणाख्यकेभिः
चतुर्थीउरणाख्यकाय उरणाख्यकाभ्याम् उरणाख्यकेभ्यः
पञ्चमीउरणाख्यकात् उरणाख्यकाभ्याम् उरणाख्यकेभ्यः
षष्ठीउरणाख्यकस्य उरणाख्यकयोः उरणाख्यकानाम्
सप्तमीउरणाख्यके उरणाख्यकयोः उरणाख्यकेषु

समास उरणाख्यक

अव्यय ॰उरणाख्यकम् ॰उरणाख्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria