सुबन्तावली ?उरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउरङ्गः उरङ्गौ उरङ्गाः
सम्बोधनम्उरङ्ग उरङ्गौ उरङ्गाः
द्वितीयाउरङ्गम् उरङ्गौ उरङ्गान्
तृतीयाउरङ्गेण उरङ्गाभ्याम् उरङ्गैः उरङ्गेभिः
चतुर्थीउरङ्गाय उरङ्गाभ्याम् उरङ्गेभ्यः
पञ्चमीउरङ्गात् उरङ्गाभ्याम् उरङ्गेभ्यः
षष्ठीउरङ्गस्य उरङ्गयोः उरङ्गाणाम्
सप्तमीउरङ्गे उरङ्गयोः उरङ्गेषु

समास उरङ्ग

अव्यय ॰उरङ्गम् ॰उरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria