Declension table of ?uptavat

Deva

MasculineSingularDualPlural
Nominativeuptavān uptavantau uptavantaḥ
Vocativeuptavan uptavantau uptavantaḥ
Accusativeuptavantam uptavantau uptavataḥ
Instrumentaluptavatā uptavadbhyām uptavadbhiḥ
Dativeuptavate uptavadbhyām uptavadbhyaḥ
Ablativeuptavataḥ uptavadbhyām uptavadbhyaḥ
Genitiveuptavataḥ uptavatoḥ uptavatām
Locativeuptavati uptavatoḥ uptavatsu

Compound uptavat -

Adverb -uptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria