सुबन्तावली ?उपोत्तर

Roma

पुमान्एकद्विबहु
प्रथमाउपोत्तरः उपोत्तरौ उपोत्तराः
सम्बोधनम्उपोत्तर उपोत्तरौ उपोत्तराः
द्वितीयाउपोत्तरम् उपोत्तरौ उपोत्तरान्
तृतीयाउपोत्तरेण उपोत्तराभ्याम् उपोत्तरैः उपोत्तरेभिः
चतुर्थीउपोत्तराय उपोत्तराभ्याम् उपोत्तरेभ्यः
पञ्चमीउपोत्तरात् उपोत्तराभ्याम् उपोत्तरेभ्यः
षष्ठीउपोत्तरस्य उपोत्तरयोः उपोत्तराणाम्
सप्तमीउपोत्तरे उपोत्तरयोः उपोत्तरेषु

समास उपोत्तर

अव्यय ॰उपोत्तरम् ॰उपोत्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria