Declension table of upodghāta

Deva

MasculineSingularDualPlural
Nominativeupodghātaḥ upodghātau upodghātāḥ
Vocativeupodghāta upodghātau upodghātāḥ
Accusativeupodghātam upodghātau upodghātān
Instrumentalupodghātena upodghātābhyām upodghātaiḥ upodghātebhiḥ
Dativeupodghātāya upodghātābhyām upodghātebhyaḥ
Ablativeupodghātāt upodghātābhyām upodghātebhyaḥ
Genitiveupodghātasya upodghātayoḥ upodghātānām
Locativeupodghāte upodghātayoḥ upodghāteṣu

Compound upodghāta -

Adverb -upodghātam -upodghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria