Declension table of upeta

Deva

MasculineSingularDualPlural
Nominativeupetaḥ upetau upetāḥ
Vocativeupeta upetau upetāḥ
Accusativeupetam upetau upetān
Instrumentalupetena upetābhyām upetaiḥ upetebhiḥ
Dativeupetāya upetābhyām upetebhyaḥ
Ablativeupetāt upetābhyām upetebhyaḥ
Genitiveupetasya upetayoḥ upetānām
Locativeupete upetayoḥ upeteṣu

Compound upeta -

Adverb -upetam -upetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria