Declension table of ?upekṣita

Deva

NeuterSingularDualPlural
Nominativeupekṣitam upekṣite upekṣitāni
Vocativeupekṣita upekṣite upekṣitāni
Accusativeupekṣitam upekṣite upekṣitāni
Instrumentalupekṣitena upekṣitābhyām upekṣitaiḥ
Dativeupekṣitāya upekṣitābhyām upekṣitebhyaḥ
Ablativeupekṣitāt upekṣitābhyām upekṣitebhyaḥ
Genitiveupekṣitasya upekṣitayoḥ upekṣitānām
Locativeupekṣite upekṣitayoḥ upekṣiteṣu

Compound upekṣita -

Adverb -upekṣitam -upekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria