Declension table of ?upaśobhitā

Deva

FeminineSingularDualPlural
Nominativeupaśobhitā upaśobhite upaśobhitāḥ
Vocativeupaśobhite upaśobhite upaśobhitāḥ
Accusativeupaśobhitām upaśobhite upaśobhitāḥ
Instrumentalupaśobhitayā upaśobhitābhyām upaśobhitābhiḥ
Dativeupaśobhitāyai upaśobhitābhyām upaśobhitābhyaḥ
Ablativeupaśobhitāyāḥ upaśobhitābhyām upaśobhitābhyaḥ
Genitiveupaśobhitāyāḥ upaśobhitayoḥ upaśobhitānām
Locativeupaśobhitāyām upaśobhitayoḥ upaśobhitāsu

Adverb -upaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria