सुबन्तावली ?उपश्लोक

Roma

पुमान्एकद्विबहु
प्रथमाउपश्लोकः उपश्लोकौ उपश्लोकाः
सम्बोधनम्उपश्लोक उपश्लोकौ उपश्लोकाः
द्वितीयाउपश्लोकम् उपश्लोकौ उपश्लोकान्
तृतीयाउपश्लोकेन उपश्लोकाभ्याम् उपश्लोकैः उपश्लोकेभिः
चतुर्थीउपश्लोकाय उपश्लोकाभ्याम् उपश्लोकेभ्यः
पञ्चमीउपश्लोकात् उपश्लोकाभ्याम् उपश्लोकेभ्यः
षष्ठीउपश्लोकस्य उपश्लोकयोः उपश्लोकानाम्
सप्तमीउपश्लोके उपश्लोकयोः उपश्लोकेषु

समास उपश्लोक

अव्यय ॰उपश्लोकम् ॰उपश्लोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria