Declension table of ?upaśliṣṭā

Deva

FeminineSingularDualPlural
Nominativeupaśliṣṭā upaśliṣṭe upaśliṣṭāḥ
Vocativeupaśliṣṭe upaśliṣṭe upaśliṣṭāḥ
Accusativeupaśliṣṭām upaśliṣṭe upaśliṣṭāḥ
Instrumentalupaśliṣṭayā upaśliṣṭābhyām upaśliṣṭābhiḥ
Dativeupaśliṣṭāyai upaśliṣṭābhyām upaśliṣṭābhyaḥ
Ablativeupaśliṣṭāyāḥ upaśliṣṭābhyām upaśliṣṭābhyaḥ
Genitiveupaśliṣṭāyāḥ upaśliṣṭayoḥ upaśliṣṭānām
Locativeupaśliṣṭāyām upaśliṣṭayoḥ upaśliṣṭāsu

Adverb -upaśliṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria