सुबन्तावली ?उपशमायन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपशमायनम् उपशमायने उपशमायनानि
सम्बोधनम्उपशमायन उपशमायने उपशमायनानि
द्वितीयाउपशमायनम् उपशमायने उपशमायनानि
तृतीयाउपशमायनेन उपशमायनाभ्याम् उपशमायनैः
चतुर्थीउपशमायनाय उपशमायनाभ्याम् उपशमायनेभ्यः
पञ्चमीउपशमायनात् उपशमायनाभ्याम् उपशमायनेभ्यः
षष्ठीउपशमायनस्य उपशमायनयोः उपशमायनानाम्
सप्तमीउपशमायने उपशमायनयोः उपशमायनेषु

समास उपशमायन

अव्यय ॰उपशमायनम् ॰उपशमायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria