सुबन्तावली ?उपशल्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपशल्यकम् उपशल्यके उपशल्यकानि
सम्बोधनम्उपशल्यक उपशल्यके उपशल्यकानि
द्वितीयाउपशल्यकम् उपशल्यके उपशल्यकानि
तृतीयाउपशल्यकेन उपशल्यकाभ्याम् उपशल्यकैः
चतुर्थीउपशल्यकाय उपशल्यकाभ्याम् उपशल्यकेभ्यः
पञ्चमीउपशल्यकात् उपशल्यकाभ्याम् उपशल्यकेभ्यः
षष्ठीउपशल्यकस्य उपशल्यकयोः उपशल्यकानाम्
सप्तमीउपशल्यके उपशल्यकयोः उपशल्यकेषु

समास उपशल्यक

अव्यय ॰उपशल्यकम् ॰उपशल्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria