Declension table of ?upaśāmaka

Deva

NeuterSingularDualPlural
Nominativeupaśāmakam upaśāmake upaśāmakāni
Vocativeupaśāmaka upaśāmake upaśāmakāni
Accusativeupaśāmakam upaśāmake upaśāmakāni
Instrumentalupaśāmakena upaśāmakābhyām upaśāmakaiḥ
Dativeupaśāmakāya upaśāmakābhyām upaśāmakebhyaḥ
Ablativeupaśāmakāt upaśāmakābhyām upaśāmakebhyaḥ
Genitiveupaśāmakasya upaśāmakayoḥ upaśāmakānām
Locativeupaśāmake upaśāmakayoḥ upaśāmakeṣu

Compound upaśāmaka -

Adverb -upaśāmakam -upaśāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria