सुबन्तावली ?उपयाचन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपयाचनम् उपयाचने उपयाचनानि
सम्बोधनम्उपयाचन उपयाचने उपयाचनानि
द्वितीयाउपयाचनम् उपयाचने उपयाचनानि
तृतीयाउपयाचनेन उपयाचनाभ्याम् उपयाचनैः
चतुर्थीउपयाचनाय उपयाचनाभ्याम् उपयाचनेभ्यः
पञ्चमीउपयाचनात् उपयाचनाभ्याम् उपयाचनेभ्यः
षष्ठीउपयाचनस्य उपयाचनयोः उपयाचनानाम्
सप्तमीउपयाचने उपयाचनयोः उपयाचनेषु

समास उपयाचन

अव्यय ॰उपयाचनम् ॰उपयाचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria