सुबन्तावली ?उपयाचक

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपयाचकम् उपयाचके उपयाचकानि
सम्बोधनम्उपयाचक उपयाचके उपयाचकानि
द्वितीयाउपयाचकम् उपयाचके उपयाचकानि
तृतीयाउपयाचकेन उपयाचकाभ्याम् उपयाचकैः
चतुर्थीउपयाचकाय उपयाचकाभ्याम् उपयाचकेभ्यः
पञ्चमीउपयाचकात् उपयाचकाभ्याम् उपयाचकेभ्यः
षष्ठीउपयाचकस्य उपयाचकयोः उपयाचकानाम्
सप्तमीउपयाचके उपयाचकयोः उपयाचकेषु

समास उपयाचक

अव्यय ॰उपयाचकम् ॰उपयाचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria