Declension table of ?upavedana

Deva

NeuterSingularDualPlural
Nominativeupavedanam upavedane upavedanāni
Vocativeupavedana upavedane upavedanāni
Accusativeupavedanam upavedane upavedanāni
Instrumentalupavedanena upavedanābhyām upavedanaiḥ
Dativeupavedanāya upavedanābhyām upavedanebhyaḥ
Ablativeupavedanāt upavedanābhyām upavedanebhyaḥ
Genitiveupavedanasya upavedanayoḥ upavedanānām
Locativeupavedane upavedanayoḥ upavedaneṣu

Compound upavedana -

Adverb -upavedanam -upavedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria