सुबन्तावली ?उपवेष्टन

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपवेष्टनम् उपवेष्टने उपवेष्टनानि
सम्बोधनम्उपवेष्टन उपवेष्टने उपवेष्टनानि
द्वितीयाउपवेष्टनम् उपवेष्टने उपवेष्टनानि
तृतीयाउपवेष्टनेन उपवेष्टनाभ्याम् उपवेष्टनैः
चतुर्थीउपवेष्टनाय उपवेष्टनाभ्याम् उपवेष्टनेभ्यः
पञ्चमीउपवेष्टनात् उपवेष्टनाभ्याम् उपवेष्टनेभ्यः
षष्ठीउपवेष्टनस्य उपवेष्टनयोः उपवेष्टनानाम्
सप्तमीउपवेष्टने उपवेष्टनयोः उपवेष्टनेषु

समास उपवेष्टन

अव्यय ॰उपवेष्टनम् ॰उपवेष्टनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria