सुबन्तावली ?उपवस्तव्य

Roma

पुमान्एकद्विबहु
प्रथमाउपवस्तव्यः उपवस्तव्यौ उपवस्तव्याः
सम्बोधनम्उपवस्तव्य उपवस्तव्यौ उपवस्तव्याः
द्वितीयाउपवस्तव्यम् उपवस्तव्यौ उपवस्तव्यान्
तृतीयाउपवस्तव्येन उपवस्तव्याभ्याम् उपवस्तव्यैः उपवस्तव्येभिः
चतुर्थीउपवस्तव्याय उपवस्तव्याभ्याम् उपवस्तव्येभ्यः
पञ्चमीउपवस्तव्यात् उपवस्तव्याभ्याम् उपवस्तव्येभ्यः
षष्ठीउपवस्तव्यस्य उपवस्तव्ययोः उपवस्तव्यानाम्
सप्तमीउपवस्तव्ये उपवस्तव्ययोः उपवस्तव्येषु

समास उपवस्तव्य

अव्यय ॰उपवस्तव्यम् ॰उपवस्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria