Declension table of ?upavāhana

Deva

NeuterSingularDualPlural
Nominativeupavāhanam upavāhane upavāhanāni
Vocativeupavāhana upavāhane upavāhanāni
Accusativeupavāhanam upavāhane upavāhanāni
Instrumentalupavāhanena upavāhanābhyām upavāhanaiḥ
Dativeupavāhanāya upavāhanābhyām upavāhanebhyaḥ
Ablativeupavāhanāt upavāhanābhyām upavāhanebhyaḥ
Genitiveupavāhanasya upavāhanayoḥ upavāhanānām
Locativeupavāhane upavāhanayoḥ upavāhaneṣu

Compound upavāhana -

Adverb -upavāhanam -upavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria