Declension table of ?upavāda

Deva

MasculineSingularDualPlural
Nominativeupavādaḥ upavādau upavādāḥ
Vocativeupavāda upavādau upavādāḥ
Accusativeupavādam upavādau upavādān
Instrumentalupavādena upavādābhyām upavādaiḥ upavādebhiḥ
Dativeupavādāya upavādābhyām upavādebhyaḥ
Ablativeupavādāt upavādābhyām upavādebhyaḥ
Genitiveupavādasya upavādayoḥ upavādānām
Locativeupavāde upavādayoḥ upavādeṣu

Compound upavāda -

Adverb -upavādam -upavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria