Declension table of upavañcana

Deva

NeuterSingularDualPlural
Nominativeupavañcanam upavañcane upavañcanāni
Vocativeupavañcana upavañcane upavañcanāni
Accusativeupavañcanam upavañcane upavañcanāni
Instrumentalupavañcanena upavañcanābhyām upavañcanaiḥ
Dativeupavañcanāya upavañcanābhyām upavañcanebhyaḥ
Ablativeupavañcanāt upavañcanābhyām upavañcanebhyaḥ
Genitiveupavañcanasya upavañcanayoḥ upavañcanānām
Locativeupavañcane upavañcanayoḥ upavañcaneṣu

Compound upavañcana -

Adverb -upavañcanam -upavañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria