Declension table of ?upavṛṃhita

Deva

NeuterSingularDualPlural
Nominativeupavṛṃhitam upavṛṃhite upavṛṃhitāni
Vocativeupavṛṃhita upavṛṃhite upavṛṃhitāni
Accusativeupavṛṃhitam upavṛṃhite upavṛṃhitāni
Instrumentalupavṛṃhitena upavṛṃhitābhyām upavṛṃhitaiḥ
Dativeupavṛṃhitāya upavṛṃhitābhyām upavṛṃhitebhyaḥ
Ablativeupavṛṃhitāt upavṛṃhitābhyām upavṛṃhitebhyaḥ
Genitiveupavṛṃhitasya upavṛṃhitayoḥ upavṛṃhitānām
Locativeupavṛṃhite upavṛṃhitayoḥ upavṛṃhiteṣu

Compound upavṛṃhita -

Adverb -upavṛṃhitam -upavṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria