सुबन्तावली ?उपतप्ता

Roma

स्त्रीएकद्विबहु
प्रथमाउपतप्ता उपतप्ते उपतप्ताः
सम्बोधनम्उपतप्ते उपतप्ते उपतप्ताः
द्वितीयाउपतप्ताम् उपतप्ते उपतप्ताः
तृतीयाउपतप्तया उपतप्ताभ्याम् उपतप्ताभिः
चतुर्थीउपतप्तायै उपतप्ताभ्याम् उपतप्ताभ्यः
पञ्चमीउपतप्तायाः उपतप्ताभ्याम् उपतप्ताभ्यः
षष्ठीउपतप्तायाः उपतप्तयोः उपतप्तानाम्
सप्तमीउपतप्तायाम् उपतप्तयोः उपतप्तासु

अव्यय ॰उपतप्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria