सुबन्तावली ?उपतप्तृ

Roma

पुमान्एकद्विबहु
प्रथमाउपतप्ता उपतप्तारौ उपतप्तारः
सम्बोधनम्उपतप्तः उपतप्तारौ उपतप्तारः
द्वितीयाउपतप्तारम् उपतप्तारौ उपतप्तॄन्
तृतीयाउपतप्त्रा उपतप्तृभ्याम् उपतप्तृभिः
चतुर्थीउपतप्त्रे उपतप्तृभ्याम् उपतप्तृभ्यः
पञ्चमीउपतप्तुः उपतप्तृभ्याम् उपतप्तृभ्यः
षष्ठीउपतप्तुः उपतप्त्रोः उपतप्तॄणाम्
सप्तमीउपतप्तरि उपतप्त्रोः उपतप्तृषु

समास उपतप्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria