सुबन्तावली ?उपतपना

Roma

स्त्रीएकद्विबहु
प्रथमाउपतपना उपतपने उपतपनाः
सम्बोधनम्उपतपने उपतपने उपतपनाः
द्वितीयाउपतपनाम् उपतपने उपतपनाः
तृतीयाउपतपनया उपतपनाभ्याम् उपतपनाभिः
चतुर्थीउपतपनायै उपतपनाभ्याम् उपतपनाभ्यः
पञ्चमीउपतपनायाः उपतपनाभ्याम् उपतपनाभ्यः
षष्ठीउपतपनायाः उपतपनयोः उपतपनानाम्
सप्तमीउपतपनायाम् उपतपनयोः उपतपनासु

अव्यय ॰उपतपनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria