सुबन्तावली ?उपतपन

Roma

पुमान्एकद्विबहु
प्रथमाउपतपनः उपतपनौ उपतपनाः
सम्बोधनम्उपतपन उपतपनौ उपतपनाः
द्वितीयाउपतपनम् उपतपनौ उपतपनान्
तृतीयाउपतपनेन उपतपनाभ्याम् उपतपनैः उपतपनेभिः
चतुर्थीउपतपनाय उपतपनाभ्याम् उपतपनेभ्यः
पञ्चमीउपतपनात् उपतपनाभ्याम् उपतपनेभ्यः
षष्ठीउपतपनस्य उपतपनयोः उपतपनानाम्
सप्तमीउपतपने उपतपनयोः उपतपनेषु

समास उपतपन

अव्यय ॰उपतपनम् ॰उपतपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria