Declension table of ?upasūryaka

Deva

MasculineSingularDualPlural
Nominativeupasūryakaḥ upasūryakau upasūryakāḥ
Vocativeupasūryaka upasūryakau upasūryakāḥ
Accusativeupasūryakam upasūryakau upasūryakān
Instrumentalupasūryakeṇa upasūryakābhyām upasūryakaiḥ upasūryakebhiḥ
Dativeupasūryakāya upasūryakābhyām upasūryakebhyaḥ
Ablativeupasūryakāt upasūryakābhyām upasūryakebhyaḥ
Genitiveupasūryakasya upasūryakayoḥ upasūryakāṇām
Locativeupasūryake upasūryakayoḥ upasūryakeṣu

Compound upasūryaka -

Adverb -upasūryakam -upasūryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria