सुबन्तावली ?उपसूचक

Roma

पुमान्एकद्विबहु
प्रथमाउपसूचकः उपसूचकौ उपसूचकाः
सम्बोधनम्उपसूचक उपसूचकौ उपसूचकाः
द्वितीयाउपसूचकम् उपसूचकौ उपसूचकान्
तृतीयाउपसूचकेन उपसूचकाभ्याम् उपसूचकैः उपसूचकेभिः
चतुर्थीउपसूचकाय उपसूचकाभ्याम् उपसूचकेभ्यः
पञ्चमीउपसूचकात् उपसूचकाभ्याम् उपसूचकेभ्यः
षष्ठीउपसूचकस्य उपसूचकयोः उपसूचकानाम्
सप्तमीउपसूचके उपसूचकयोः उपसूचकेषु

समास उपसूचक

अव्यय ॰उपसूचकम् ॰उपसूचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria