Declension table of ?upastutā

Deva

FeminineSingularDualPlural
Nominativeupastutā upastute upastutāḥ
Vocativeupastute upastute upastutāḥ
Accusativeupastutām upastute upastutāḥ
Instrumentalupastutayā upastutābhyām upastutābhiḥ
Dativeupastutāyai upastutābhyām upastutābhyaḥ
Ablativeupastutāyāḥ upastutābhyām upastutābhyaḥ
Genitiveupastutāyāḥ upastutayoḥ upastutānām
Locativeupastutāyām upastutayoḥ upastutāsu

Adverb -upastutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria