Declension table of ?upasti

Deva

MasculineSingularDualPlural
Nominativeupastiḥ upastī upastayaḥ
Vocativeupaste upastī upastayaḥ
Accusativeupastim upastī upastīn
Instrumentalupastinā upastibhyām upastibhiḥ
Dativeupastaye upastibhyām upastibhyaḥ
Ablativeupasteḥ upastibhyām upastibhyaḥ
Genitiveupasteḥ upastyoḥ upastīnām
Locativeupastau upastyoḥ upastiṣu

Compound upasti -

Adverb -upasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria