सुबन्तावली ?उपस्थपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमाउपस्थपत्त्रः उपस्थपत्त्रौ उपस्थपत्त्राः
सम्बोधनम्उपस्थपत्त्र उपस्थपत्त्रौ उपस्थपत्त्राः
द्वितीयाउपस्थपत्त्रम् उपस्थपत्त्रौ उपस्थपत्त्रान्
तृतीयाउपस्थपत्त्रेण उपस्थपत्त्राभ्याम् उपस्थपत्त्रैः उपस्थपत्त्रेभिः
चतुर्थीउपस्थपत्त्राय उपस्थपत्त्राभ्याम् उपस्थपत्त्रेभ्यः
पञ्चमीउपस्थपत्त्रात् उपस्थपत्त्राभ्याम् उपस्थपत्त्रेभ्यः
षष्ठीउपस्थपत्त्रस्य उपस्थपत्त्रयोः उपस्थपत्त्राणाम्
सप्तमीउपस्थपत्त्रे उपस्थपत्त्रयोः उपस्थपत्त्रेषु

समास उपस्थपत्त्र

अव्यय ॰उपस्थपत्त्रम् ॰उपस्थपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria